श्री जानकी दुर्गेश्वरी अष्टोत्तर शतनामावली

सुभक्त श्री जगदिश भिडे यांनी रचलेली श्री जानकी आईची अष्टोत्तर शतनामावली

।। जय जानकी दुर्गेश्वरी ।।

श्री जानकी दुर्गेश्वरी नमः
देवी स्वरुपिणी नमः
साध्वी नमः
गणदेवीवासिनी नमः
सौभाग्यदायिनी नमः
गंगाप्रकट कारिणी नमः
श्रीफलदायिनी नमः
जय दुर्गे भवानी नमः
शुभशकुन कारिणी नमः
जगतजननी नमः
सावलीस्वरुपिणी नमः
शिवशक्ति स्वरुपाय नमः
सुभक्त वरदायिनी नमः
सुपुत्र वरदायिनी नमः
वाङमयमूर्ति नमः
परपिडानाशिनी नमः
शक्तिदायिनी नमः
कैलासनिवासिनी नमः
आदिमाया नमः
श्री जगदंबे नमः
भक्तह्रदयवासिनी नमः
काला ह्रदयवासिनी नमः
कुलदिपक रक्षिणी नमः
बायजी नमः
कुसुम वरदायिनी नमः
पादौ शुभचिन्हे धारिणी नमः
पार्वतीरुपेणि नमः
नारायणी नम;
आधि-व्याधि निवारिणी नमः
दुर्गा माऊली नमः
भद्रकारिणी नमः
कुंकुमप्रसाद दायिनी नमः
भक्तवत्सले नमः
कर्पुरांगी नमः
जीवनदायि नमः
जानकीदेवी नमः
आनंददायिनी नमः
सन्मतीदायिनी नमः
चक्षुदायिनी नमः
सालंकृतरुपिणी नमः
कल्पतरुरुपिणी नमः
सुभक्ता सुखदायिनी नमः
कुलस्वामिनी नमः
कमलिनी नमः
अंबा जबदंबिके नमः
नवजीवन दायिनी नमः
जगदेश्वरी नमः
ज्योतीस्वरुपाय नमः
गुलाबपुष्पे प्रकटिनी नमः
लक्ष्मीस्वरुपाय नमः
आत्माराम उद्धारकर्ति नमः
चुंदडीदायिनी नमः
शिवलिंग प्रकटकारिणी नमः
ज्ञान प्रकाशिनी नमः
त्रिंबक वरदायिनी नमः
मातृरुपिणी नमः
देवी महाकाली नमः
धेर्यदायिनी नमः
पतिव्रते नमः
भक्तप्रियाय नमः
जानकीजननी नमः
दुर्गेश्वरी नमः
कृपानिधे नमः
संकटहरिणी नमः
कैवल्यमूर्ते नमः
आप ताप नाशिनी नमः
अज्ञान तिमिर नाशिनी नमः
पाप नाशिनी नमः
भूतबाधा विनाशिनी नमः
प्राणेश्वरी नमः
वरदायिनी नमः
पार्वती स्वरुपाय नमः
वात्सल्यमूर्ते नमः
कैवल्यमूर्ते नमः
देवी नमः
आयुवर्धिनी नमः
उद्धारकर्ती नमः
विघ्ननाशिनी नमः
दारिद्र्यनाशिनी नमः
चंपावती नमः
मांगल्यरुपिणी नमः
ब्रह्मांडस्वरुपिणी नमः
श्री सरस्वत्यै नमः
भव भय हरिणी नमः
रणचंडिके नमः
त्रिभुवन निवासिनी नमः
भगवती भवानी नमः
विश्वरुपमाउली नमः
शर्करादायिनी नमः
संकटनाशिनी नमः
मनोवांछित दायिनी नमः
शेखररक्षिणी नमः
कुंकुम पदकमलिनी नमः
जगदंबा भवानी नमः
अक्षय सुखदायिनी नमः
सकलसौख्य दायिनी नमः
नानाविध अवतार धारिणी नमः
कामधेनू नमः
शंख पद्मिनी नमः
कमल पद्मिनी नमः
नवदुर्गे नमः
माय माउली नमः
सकलकृपानिधे नमः
अनंतरुपे धारिणी नमः
त्रिकालज्ञानी नमः
संतशिरोमणी नमः
व्याघ्रेश्वरी नमः
सकलभक्त प्राणप्रियाय नमः

2 Comments

Leave a Reply to वैशाली कुळकर्णी Cancel reply

Your email address will not be published.


*